A 456-18 Rambhāvat(ī)pratiṣṭhāvidhi

Manuscript culture infobox

Filmed in: A 456/18
Title: Rambhāvat[ī]pratiṣṭhāvidhi
Dimensions: 20.9 x 9.9 cm x 37 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/740
Remarks: A1151/13(f



Reel No. A 456/18

Inventory No. 57486

Title Rambhāvaῑpratiṣṭhāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 20.9 x 9.0 cm

Binding Hole(s)

Folios 37

Lines per Page 19

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/740

Manuscript Features

Excerpts

«Beginning»


bhāskaro devatāya namaḥ || oṃ tejosi || || īśāna kuśodaka || oṃ varuṇa devatāya namaḥ ||


oṃ varuṇasyottaṃ || || madhye mṛnmayapātra || oṃ brahmaṇe namaḥ || oṃ brahayajñānaṃ || ||


pūjanakrameṇa madhye || samune || oṃ dadhikrābṇo || oṃ agnimūrddhā || śrīśrīścate lakṣmī ||


oṃ āpyāyasva sametu te viśvataḥ somavṛṣṇaṃ rabha vā vājasya saṃghathe || oṃ gandhadvārāṃ ||


oṃ tejosi || oṃ varunasyottaṃ || ālodana || (exp.2:1–12)


«End»


oṃ gaccha gaccha suraśreṣṭḥaṃ ātmā saṃsāravāhana |


yatra brahmālayo deva tatra gaccha hutāśana (!) ||


sekha homa ||


hasta prakṣālya || nyāsali kāya || agnivisarjana || balicchoya || yajamānāya


yajñopavīta paṃcagavya kalaśābhiṣeka āśīrvvāda paryanta dāpayet ||


agni gomayaliṃga nadyāṃ pravāhayet || || (exp. 31B10–32A2)


«Colophon»


iti laṃbhāvatīpratiṣṭhāvidhi ||| ||


tataḥ yajamānena viśvedeva homaṃ kṛtvā ||


❖ vākya ||


amuka gotra amokoddeśa ṣoḍaśapiṇḍī sapiṇḍīkaraṇaśrāddhe


amuka divaṃgatasya laṃbhāvatīpratiṣṭhā nimittyarthaṃ || || || (exp. 32A2–10)



Microfilm Details

Reel No. A 456/18

Date of Filming 6-12-1972

Exposures 33

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 22-01-2013

Bibliography