A 456-18 Rambhāvat(ī)pratiṣṭhāvidhi
Manuscript culture infobox
Filmed in: A 456/18
Title: Rambhāvat[ī]pratiṣṭhāvidhi
Dimensions: 20.9 x 9.9 cm x 37 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/740
Remarks: A1151/13(f
Reel No. A 456/18
Inventory No. 57486
Title Rambhāvaῑpratiṣṭhāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Thyasaphu
State complete
Size 20.9 x 9.0 cm
Binding Hole(s)
Folios 37
Lines per Page 19
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/740
Manuscript Features
Excerpts
«Beginning»
bhāskaro devatāya namaḥ || oṃ tejosi || || īśāna kuśodaka || oṃ varuṇa devatāya namaḥ ||
oṃ varuṇasyottaṃ || || madhye mṛnmayapātra || oṃ brahmaṇe namaḥ || oṃ brahayajñānaṃ || ||
pūjanakrameṇa madhye || samune || oṃ dadhikrābṇo || oṃ agnimūrddhā || śrīśrīścate lakṣmī ||
oṃ āpyāyasva sametu te viśvataḥ somavṛṣṇaṃ rabha vā vājasya saṃghathe || oṃ gandhadvārāṃ ||
oṃ tejosi || oṃ varunasyottaṃ || ālodana || (exp.2:1–12)
«End»
oṃ gaccha gaccha suraśreṣṭḥaṃ ātmā saṃsāravāhana |
yatra brahmālayo deva tatra gaccha hutāśana (!) ||
sekha homa ||
hasta prakṣālya || nyāsali kāya || agnivisarjana || balicchoya || yajamānāya
yajñopavīta paṃcagavya kalaśābhiṣeka āśīrvvāda paryanta dāpayet ||
agni gomayaliṃga nadyāṃ pravāhayet || || (exp. 31B10–32A2)
«Colophon»
iti laṃbhāvatīpratiṣṭhāvidhi ||| ||
tataḥ yajamānena viśvedeva homaṃ kṛtvā ||
❖ vākya ||
amuka gotra amokoddeśa ṣoḍaśapiṇḍī sapiṇḍīkaraṇaśrāddhe
amuka divaṃgatasya laṃbhāvatīpratiṣṭhā nimittyarthaṃ || || || (exp. 32A2–10)
Microfilm Details
Reel No. A 456/18
Date of Filming 6-12-1972
Exposures 33
Used Copy Kathmandu
Type of Film Digital Image
Remarks
Catalogued by MS/RA
Date 22-01-2013
Bibliography